Declension table of ?proṣitavat

Deva

MasculineSingularDualPlural
Nominativeproṣitavān proṣitavantau proṣitavantaḥ
Vocativeproṣitavan proṣitavantau proṣitavantaḥ
Accusativeproṣitavantam proṣitavantau proṣitavataḥ
Instrumentalproṣitavatā proṣitavadbhyām proṣitavadbhiḥ
Dativeproṣitavate proṣitavadbhyām proṣitavadbhyaḥ
Ablativeproṣitavataḥ proṣitavadbhyām proṣitavadbhyaḥ
Genitiveproṣitavataḥ proṣitavatoḥ proṣitavatām
Locativeproṣitavati proṣitavatoḥ proṣitavatsu

Compound proṣitavat -

Adverb -proṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria