Declension table of ?proṣitatrāsa

Deva

MasculineSingularDualPlural
Nominativeproṣitatrāsaḥ proṣitatrāsau proṣitatrāsāḥ
Vocativeproṣitatrāsa proṣitatrāsau proṣitatrāsāḥ
Accusativeproṣitatrāsam proṣitatrāsau proṣitatrāsān
Instrumentalproṣitatrāsena proṣitatrāsābhyām proṣitatrāsaiḥ proṣitatrāsebhiḥ
Dativeproṣitatrāsāya proṣitatrāsābhyām proṣitatrāsebhyaḥ
Ablativeproṣitatrāsāt proṣitatrāsābhyām proṣitatrāsebhyaḥ
Genitiveproṣitatrāsasya proṣitatrāsayoḥ proṣitatrāsānām
Locativeproṣitatrāse proṣitatrāsayoḥ proṣitatrāseṣu

Compound proṣitatrāsa -

Adverb -proṣitatrāsam -proṣitatrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria