Declension table of ?proṣitamaraṇa

Deva

NeuterSingularDualPlural
Nominativeproṣitamaraṇam proṣitamaraṇe proṣitamaraṇāni
Vocativeproṣitamaraṇa proṣitamaraṇe proṣitamaraṇāni
Accusativeproṣitamaraṇam proṣitamaraṇe proṣitamaraṇāni
Instrumentalproṣitamaraṇena proṣitamaraṇābhyām proṣitamaraṇaiḥ
Dativeproṣitamaraṇāya proṣitamaraṇābhyām proṣitamaraṇebhyaḥ
Ablativeproṣitamaraṇāt proṣitamaraṇābhyām proṣitamaraṇebhyaḥ
Genitiveproṣitamaraṇasya proṣitamaraṇayoḥ proṣitamaraṇānām
Locativeproṣitamaraṇe proṣitamaraṇayoḥ proṣitamaraṇeṣu

Compound proṣitamaraṇa -

Adverb -proṣitamaraṇam -proṣitamaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria