Declension table of ?proṣitabhartṛkā

Deva

FeminineSingularDualPlural
Nominativeproṣitabhartṛkā proṣitabhartṛke proṣitabhartṛkāḥ
Vocativeproṣitabhartṛke proṣitabhartṛke proṣitabhartṛkāḥ
Accusativeproṣitabhartṛkām proṣitabhartṛke proṣitabhartṛkāḥ
Instrumentalproṣitabhartṛkayā proṣitabhartṛkābhyām proṣitabhartṛkābhiḥ
Dativeproṣitabhartṛkāyai proṣitabhartṛkābhyām proṣitabhartṛkābhyaḥ
Ablativeproṣitabhartṛkāyāḥ proṣitabhartṛkābhyām proṣitabhartṛkābhyaḥ
Genitiveproṣitabhartṛkāyāḥ proṣitabhartṛkayoḥ proṣitabhartṛkāṇām
Locativeproṣitabhartṛkāyām proṣitabhartṛkayoḥ proṣitabhartṛkāsu

Adverb -proṣitabhartṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria