Declension table of ?proṣita

Deva

NeuterSingularDualPlural
Nominativeproṣitam proṣite proṣitāni
Vocativeproṣita proṣite proṣitāni
Accusativeproṣitam proṣite proṣitāni
Instrumentalproṣitena proṣitābhyām proṣitaiḥ
Dativeproṣitāya proṣitābhyām proṣitebhyaḥ
Ablativeproṣitāt proṣitābhyām proṣitebhyaḥ
Genitiveproṣitasya proṣitayoḥ proṣitānām
Locativeproṣite proṣitayoḥ proṣiteṣu

Compound proṣita -

Adverb -proṣitam -proṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria