Declension table of ?proṣita

Deva

MasculineSingularDualPlural
Nominativeproṣitaḥ proṣitau proṣitāḥ
Vocativeproṣita proṣitau proṣitāḥ
Accusativeproṣitam proṣitau proṣitān
Instrumentalproṣitena proṣitābhyām proṣitaiḥ proṣitebhiḥ
Dativeproṣitāya proṣitābhyām proṣitebhyaḥ
Ablativeproṣitāt proṣitābhyām proṣitebhyaḥ
Genitiveproṣitasya proṣitayoḥ proṣitānām
Locativeproṣite proṣitayoḥ proṣiteṣu

Compound proṣita -

Adverb -proṣitam -proṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria