Declension table of ?proṣaka

Deva

MasculineSingularDualPlural
Nominativeproṣakaḥ proṣakau proṣakāḥ
Vocativeproṣaka proṣakau proṣakāḥ
Accusativeproṣakam proṣakau proṣakān
Instrumentalproṣakeṇa proṣakābhyām proṣakaiḥ proṣakebhiḥ
Dativeproṣakāya proṣakābhyām proṣakebhyaḥ
Ablativeproṣakāt proṣakābhyām proṣakebhyaḥ
Genitiveproṣakasya proṣakayoḥ proṣakāṇām
Locativeproṣake proṣakayoḥ proṣakeṣu

Compound proṣaka -

Adverb -proṣakam -proṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria