Declension table of ?proṣadha

Deva

MasculineSingularDualPlural
Nominativeproṣadhaḥ proṣadhau proṣadhāḥ
Vocativeproṣadha proṣadhau proṣadhāḥ
Accusativeproṣadham proṣadhau proṣadhān
Instrumentalproṣadhena proṣadhābhyām proṣadhaiḥ proṣadhebhiḥ
Dativeproṣadhāya proṣadhābhyām proṣadhebhyaḥ
Ablativeproṣadhāt proṣadhābhyām proṣadhebhyaḥ
Genitiveproṣadhasya proṣadhayoḥ proṣadhānām
Locativeproṣadhe proṣadhayoḥ proṣadheṣu

Compound proṣadha -

Adverb -proṣadham -proṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria