Declension table of ?proṣa

Deva

MasculineSingularDualPlural
Nominativeproṣaḥ proṣau proṣāḥ
Vocativeproṣa proṣau proṣāḥ
Accusativeproṣam proṣau proṣān
Instrumentalproṣeṇa proṣābhyām proṣaiḥ proṣebhiḥ
Dativeproṣāya proṣābhyām proṣebhyaḥ
Ablativeproṣāt proṣābhyām proṣebhyaḥ
Genitiveproṣasya proṣayoḥ proṣāṇām
Locativeproṣe proṣayoḥ proṣeṣu

Compound proṣa -

Adverb -proṣam -proṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria