Declension table of ?proṣṭila

Deva

MasculineSingularDualPlural
Nominativeproṣṭilaḥ proṣṭilau proṣṭilāḥ
Vocativeproṣṭila proṣṭilau proṣṭilāḥ
Accusativeproṣṭilam proṣṭilau proṣṭilān
Instrumentalproṣṭilena proṣṭilābhyām proṣṭilaiḥ proṣṭilebhiḥ
Dativeproṣṭilāya proṣṭilābhyām proṣṭilebhyaḥ
Ablativeproṣṭilāt proṣṭilābhyām proṣṭilebhyaḥ
Genitiveproṣṭilasya proṣṭilayoḥ proṣṭilānām
Locativeproṣṭile proṣṭilayoḥ proṣṭileṣu

Compound proṣṭila -

Adverb -proṣṭilam -proṣṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria