Declension table of ?proṣṭhikā

Deva

FeminineSingularDualPlural
Nominativeproṣṭhikā proṣṭhike proṣṭhikāḥ
Vocativeproṣṭhike proṣṭhike proṣṭhikāḥ
Accusativeproṣṭhikām proṣṭhike proṣṭhikāḥ
Instrumentalproṣṭhikayā proṣṭhikābhyām proṣṭhikābhiḥ
Dativeproṣṭhikāyai proṣṭhikābhyām proṣṭhikābhyaḥ
Ablativeproṣṭhikāyāḥ proṣṭhikābhyām proṣṭhikābhyaḥ
Genitiveproṣṭhikāyāḥ proṣṭhikayoḥ proṣṭhikānām
Locativeproṣṭhikāyām proṣṭhikayoḥ proṣṭhikāsu

Adverb -proṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria