Declension table of ?proṣṭheśayā

Deva

FeminineSingularDualPlural
Nominativeproṣṭheśayā proṣṭheśaye proṣṭheśayāḥ
Vocativeproṣṭheśaye proṣṭheśaye proṣṭheśayāḥ
Accusativeproṣṭheśayām proṣṭheśaye proṣṭheśayāḥ
Instrumentalproṣṭheśayayā proṣṭheśayābhyām proṣṭheśayābhiḥ
Dativeproṣṭheśayāyai proṣṭheśayābhyām proṣṭheśayābhyaḥ
Ablativeproṣṭheśayāyāḥ proṣṭheśayābhyām proṣṭheśayābhyaḥ
Genitiveproṣṭheśayāyāḥ proṣṭheśayayoḥ proṣṭheśayānām
Locativeproṣṭheśayāyām proṣṭheśayayoḥ proṣṭheśayāsu

Adverb -proṣṭheśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria