Declension table of ?proṣṭheśaya

Deva

NeuterSingularDualPlural
Nominativeproṣṭheśayam proṣṭheśaye proṣṭheśayāni
Vocativeproṣṭheśaya proṣṭheśaye proṣṭheśayāni
Accusativeproṣṭheśayam proṣṭheśaye proṣṭheśayāni
Instrumentalproṣṭheśayena proṣṭheśayābhyām proṣṭheśayaiḥ
Dativeproṣṭheśayāya proṣṭheśayābhyām proṣṭheśayebhyaḥ
Ablativeproṣṭheśayāt proṣṭheśayābhyām proṣṭheśayebhyaḥ
Genitiveproṣṭheśayasya proṣṭheśayayoḥ proṣṭheśayānām
Locativeproṣṭheśaye proṣṭheśayayoḥ proṣṭheśayeṣu

Compound proṣṭheśaya -

Adverb -proṣṭheśayam -proṣṭheśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria