Declension table of ?proṣṭheśaya

Deva

MasculineSingularDualPlural
Nominativeproṣṭheśayaḥ proṣṭheśayau proṣṭheśayāḥ
Vocativeproṣṭheśaya proṣṭheśayau proṣṭheśayāḥ
Accusativeproṣṭheśayam proṣṭheśayau proṣṭheśayān
Instrumentalproṣṭheśayena proṣṭheśayābhyām proṣṭheśayaiḥ proṣṭheśayebhiḥ
Dativeproṣṭheśayāya proṣṭheśayābhyām proṣṭheśayebhyaḥ
Ablativeproṣṭheśayāt proṣṭheśayābhyām proṣṭheśayebhyaḥ
Genitiveproṣṭheśayasya proṣṭheśayayoḥ proṣṭheśayānām
Locativeproṣṭheśaye proṣṭheśayayoḥ proṣṭheśayeṣu

Compound proṣṭheśaya -

Adverb -proṣṭheśayam -proṣṭheśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria