Declension table of proṣṭhapada

Deva

MasculineSingularDualPlural
Nominativeproṣṭhapadaḥ proṣṭhapadau proṣṭhapadāḥ
Vocativeproṣṭhapada proṣṭhapadau proṣṭhapadāḥ
Accusativeproṣṭhapadam proṣṭhapadau proṣṭhapadān
Instrumentalproṣṭhapadena proṣṭhapadābhyām proṣṭhapadaiḥ proṣṭhapadebhiḥ
Dativeproṣṭhapadāya proṣṭhapadābhyām proṣṭhapadebhyaḥ
Ablativeproṣṭhapadāt proṣṭhapadābhyām proṣṭhapadebhyaḥ
Genitiveproṣṭhapadasya proṣṭhapadayoḥ proṣṭhapadānām
Locativeproṣṭhapade proṣṭhapadayoḥ proṣṭhapadeṣu

Compound proṣṭhapada -

Adverb -proṣṭhapadam -proṣṭhapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria