Declension table of ?proṣṭhapādī

Deva

FeminineSingularDualPlural
Nominativeproṣṭhapādī proṣṭhapādyau proṣṭhapādyaḥ
Vocativeproṣṭhapādi proṣṭhapādyau proṣṭhapādyaḥ
Accusativeproṣṭhapādīm proṣṭhapādyau proṣṭhapādīḥ
Instrumentalproṣṭhapādyā proṣṭhapādībhyām proṣṭhapādībhiḥ
Dativeproṣṭhapādyai proṣṭhapādībhyām proṣṭhapādībhyaḥ
Ablativeproṣṭhapādyāḥ proṣṭhapādībhyām proṣṭhapādībhyaḥ
Genitiveproṣṭhapādyāḥ proṣṭhapādyoḥ proṣṭhapādīnām
Locativeproṣṭhapādyām proṣṭhapādyoḥ proṣṭhapādīṣu

Compound proṣṭhapādi - proṣṭhapādī -

Adverb -proṣṭhapādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria