Declension table of ?proṣṭhapāda

Deva

NeuterSingularDualPlural
Nominativeproṣṭhapādam proṣṭhapāde proṣṭhapādāni
Vocativeproṣṭhapāda proṣṭhapāde proṣṭhapādāni
Accusativeproṣṭhapādam proṣṭhapāde proṣṭhapādāni
Instrumentalproṣṭhapādena proṣṭhapādābhyām proṣṭhapādaiḥ
Dativeproṣṭhapādāya proṣṭhapādābhyām proṣṭhapādebhyaḥ
Ablativeproṣṭhapādāt proṣṭhapādābhyām proṣṭhapādebhyaḥ
Genitiveproṣṭhapādasya proṣṭhapādayoḥ proṣṭhapādānām
Locativeproṣṭhapāde proṣṭhapādayoḥ proṣṭhapādeṣu

Compound proṣṭhapāda -

Adverb -proṣṭhapādam -proṣṭhapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria