Declension table of ?proṣṇa

Deva

MasculineSingularDualPlural
Nominativeproṣṇaḥ proṣṇau proṣṇāḥ
Vocativeproṣṇa proṣṇau proṣṇāḥ
Accusativeproṣṇam proṣṇau proṣṇān
Instrumentalproṣṇena proṣṇābhyām proṣṇaiḥ proṣṇebhiḥ
Dativeproṣṇāya proṣṇābhyām proṣṇebhyaḥ
Ablativeproṣṇāt proṣṇābhyām proṣṇebhyaḥ
Genitiveproṣṇasya proṣṇayoḥ proṣṇānām
Locativeproṣṇe proṣṇayoḥ proṣṇeṣu

Compound proṣṇa -

Adverb -proṣṇam -proṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria