Declension table of ?priyopabhogavandhyā

Deva

FeminineSingularDualPlural
Nominativepriyopabhogavandhyā priyopabhogavandhye priyopabhogavandhyāḥ
Vocativepriyopabhogavandhye priyopabhogavandhye priyopabhogavandhyāḥ
Accusativepriyopabhogavandhyām priyopabhogavandhye priyopabhogavandhyāḥ
Instrumentalpriyopabhogavandhyayā priyopabhogavandhyābhyām priyopabhogavandhyābhiḥ
Dativepriyopabhogavandhyāyai priyopabhogavandhyābhyām priyopabhogavandhyābhyaḥ
Ablativepriyopabhogavandhyāyāḥ priyopabhogavandhyābhyām priyopabhogavandhyābhyaḥ
Genitivepriyopabhogavandhyāyāḥ priyopabhogavandhyayoḥ priyopabhogavandhyānām
Locativepriyopabhogavandhyāyām priyopabhogavandhyayoḥ priyopabhogavandhyāsu

Adverb -priyopabhogavandhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria