Declension table of ?priyopabhogavandhya

Deva

MasculineSingularDualPlural
Nominativepriyopabhogavandhyaḥ priyopabhogavandhyau priyopabhogavandhyāḥ
Vocativepriyopabhogavandhya priyopabhogavandhyau priyopabhogavandhyāḥ
Accusativepriyopabhogavandhyam priyopabhogavandhyau priyopabhogavandhyān
Instrumentalpriyopabhogavandhyena priyopabhogavandhyābhyām priyopabhogavandhyaiḥ priyopabhogavandhyebhiḥ
Dativepriyopabhogavandhyāya priyopabhogavandhyābhyām priyopabhogavandhyebhyaḥ
Ablativepriyopabhogavandhyāt priyopabhogavandhyābhyām priyopabhogavandhyebhyaḥ
Genitivepriyopabhogavandhyasya priyopabhogavandhyayoḥ priyopabhogavandhyānām
Locativepriyopabhogavandhye priyopabhogavandhyayoḥ priyopabhogavandhyeṣu

Compound priyopabhogavandhya -

Adverb -priyopabhogavandhyam -priyopabhogavandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria