Declension table of ?priyopabhoga

Deva

MasculineSingularDualPlural
Nominativepriyopabhogaḥ priyopabhogau priyopabhogāḥ
Vocativepriyopabhoga priyopabhogau priyopabhogāḥ
Accusativepriyopabhogam priyopabhogau priyopabhogān
Instrumentalpriyopabhogeṇa priyopabhogābhyām priyopabhogaiḥ priyopabhogebhiḥ
Dativepriyopabhogāya priyopabhogābhyām priyopabhogebhyaḥ
Ablativepriyopabhogāt priyopabhogābhyām priyopabhogebhyaḥ
Genitivepriyopabhogasya priyopabhogayoḥ priyopabhogāṇām
Locativepriyopabhoge priyopabhogayoḥ priyopabhogeṣu

Compound priyopabhoga -

Adverb -priyopabhogam -priyopabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria