Declension table of ?priyokti

Deva

FeminineSingularDualPlural
Nominativepriyoktiḥ priyoktī priyoktayaḥ
Vocativepriyokte priyoktī priyoktayaḥ
Accusativepriyoktim priyoktī priyoktīḥ
Instrumentalpriyoktyā priyoktibhyām priyoktibhiḥ
Dativepriyoktyai priyoktaye priyoktibhyām priyoktibhyaḥ
Ablativepriyoktyāḥ priyokteḥ priyoktibhyām priyoktibhyaḥ
Genitivepriyoktyāḥ priyokteḥ priyoktyoḥ priyoktīnām
Locativepriyoktyām priyoktau priyoktyoḥ priyoktiṣu

Compound priyokti -

Adverb -priyokti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria