Declension table of ?priyoditā

Deva

FeminineSingularDualPlural
Nominativepriyoditā priyodite priyoditāḥ
Vocativepriyodite priyodite priyoditāḥ
Accusativepriyoditām priyodite priyoditāḥ
Instrumentalpriyoditayā priyoditābhyām priyoditābhiḥ
Dativepriyoditāyai priyoditābhyām priyoditābhyaḥ
Ablativepriyoditāyāḥ priyoditābhyām priyoditābhyaḥ
Genitivepriyoditāyāḥ priyoditayoḥ priyoditānām
Locativepriyoditāyām priyoditayoḥ priyoditāsu

Adverb -priyoditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria