Declension table of ?priyodita

Deva

MasculineSingularDualPlural
Nominativepriyoditaḥ priyoditau priyoditāḥ
Vocativepriyodita priyoditau priyoditāḥ
Accusativepriyoditam priyoditau priyoditān
Instrumentalpriyoditena priyoditābhyām priyoditaiḥ priyoditebhiḥ
Dativepriyoditāya priyoditābhyām priyoditebhyaḥ
Ablativepriyoditāt priyoditābhyām priyoditebhyaḥ
Genitivepriyoditasya priyoditayoḥ priyoditānām
Locativepriyodite priyoditayoḥ priyoditeṣu

Compound priyodita -

Adverb -priyoditam -priyoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria