Declension table of ?priyaśiṣyā

Deva

FeminineSingularDualPlural
Nominativepriyaśiṣyā priyaśiṣye priyaśiṣyāḥ
Vocativepriyaśiṣye priyaśiṣye priyaśiṣyāḥ
Accusativepriyaśiṣyām priyaśiṣye priyaśiṣyāḥ
Instrumentalpriyaśiṣyayā priyaśiṣyābhyām priyaśiṣyābhiḥ
Dativepriyaśiṣyāyai priyaśiṣyābhyām priyaśiṣyābhyaḥ
Ablativepriyaśiṣyāyāḥ priyaśiṣyābhyām priyaśiṣyābhyaḥ
Genitivepriyaśiṣyāyāḥ priyaśiṣyayoḥ priyaśiṣyāṇām
Locativepriyaśiṣyāyām priyaśiṣyayoḥ priyaśiṣyāsu

Adverb -priyaśiṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria