Declension table of ?priyaśaṃsā

Deva

FeminineSingularDualPlural
Nominativepriyaśaṃsā priyaśaṃse priyaśaṃsāḥ
Vocativepriyaśaṃse priyaśaṃse priyaśaṃsāḥ
Accusativepriyaśaṃsām priyaśaṃse priyaśaṃsāḥ
Instrumentalpriyaśaṃsayā priyaśaṃsābhyām priyaśaṃsābhiḥ
Dativepriyaśaṃsāyai priyaśaṃsābhyām priyaśaṃsābhyaḥ
Ablativepriyaśaṃsāyāḥ priyaśaṃsābhyām priyaśaṃsābhyaḥ
Genitivepriyaśaṃsāyāḥ priyaśaṃsayoḥ priyaśaṃsānām
Locativepriyaśaṃsāyām priyaśaṃsayoḥ priyaśaṃsāsu

Adverb -priyaśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria