Declension table of ?priyayajña

Deva

NeuterSingularDualPlural
Nominativepriyayajñam priyayajñe priyayajñāni
Vocativepriyayajña priyayajñe priyayajñāni
Accusativepriyayajñam priyayajñe priyayajñāni
Instrumentalpriyayajñena priyayajñābhyām priyayajñaiḥ
Dativepriyayajñāya priyayajñābhyām priyayajñebhyaḥ
Ablativepriyayajñāt priyayajñābhyām priyayajñebhyaḥ
Genitivepriyayajñasya priyayajñayoḥ priyayajñānām
Locativepriyayajñe priyayajñayoḥ priyayajñeṣu

Compound priyayajña -

Adverb -priyayajñam -priyayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria