Declension table of ?priyayajña

Deva

MasculineSingularDualPlural
Nominativepriyayajñaḥ priyayajñau priyayajñāḥ
Vocativepriyayajña priyayajñau priyayajñāḥ
Accusativepriyayajñam priyayajñau priyayajñān
Instrumentalpriyayajñena priyayajñābhyām priyayajñaiḥ priyayajñebhiḥ
Dativepriyayajñāya priyayajñābhyām priyayajñebhyaḥ
Ablativepriyayajñāt priyayajñābhyām priyayajñebhyaḥ
Genitivepriyayajñasya priyayajñayoḥ priyayajñānām
Locativepriyayajñe priyayajñayoḥ priyayajñeṣu

Compound priyayajña -

Adverb -priyayajñam -priyayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria