Declension table of ?priyaviśvā

Deva

FeminineSingularDualPlural
Nominativepriyaviśvā priyaviśve priyaviśvāḥ
Vocativepriyaviśve priyaviśve priyaviśvāḥ
Accusativepriyaviśvām priyaviśve priyaviśvāḥ
Instrumentalpriyaviśvayā priyaviśvābhyām priyaviśvābhiḥ
Dativepriyaviśvāyai priyaviśvābhyām priyaviśvābhyaḥ
Ablativepriyaviśvāyāḥ priyaviśvābhyām priyaviśvābhyaḥ
Genitivepriyaviśvāyāḥ priyaviśvayoḥ priyaviśvānām
Locativepriyaviśvāyām priyaviśvayoḥ priyaviśvāsu

Adverb -priyaviśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria