Declension table of ?priyavinākṛtā

Deva

FeminineSingularDualPlural
Nominativepriyavinākṛtā priyavinākṛte priyavinākṛtāḥ
Vocativepriyavinākṛte priyavinākṛte priyavinākṛtāḥ
Accusativepriyavinākṛtām priyavinākṛte priyavinākṛtāḥ
Instrumentalpriyavinākṛtayā priyavinākṛtābhyām priyavinākṛtābhiḥ
Dativepriyavinākṛtāyai priyavinākṛtābhyām priyavinākṛtābhyaḥ
Ablativepriyavinākṛtāyāḥ priyavinākṛtābhyām priyavinākṛtābhyaḥ
Genitivepriyavinākṛtāyāḥ priyavinākṛtayoḥ priyavinākṛtānām
Locativepriyavinākṛtāyām priyavinākṛtayoḥ priyavinākṛtāsu

Adverb -priyavinākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria