Declension table of ?priyavinākṛta

Deva

NeuterSingularDualPlural
Nominativepriyavinākṛtam priyavinākṛte priyavinākṛtāni
Vocativepriyavinākṛta priyavinākṛte priyavinākṛtāni
Accusativepriyavinākṛtam priyavinākṛte priyavinākṛtāni
Instrumentalpriyavinākṛtena priyavinākṛtābhyām priyavinākṛtaiḥ
Dativepriyavinākṛtāya priyavinākṛtābhyām priyavinākṛtebhyaḥ
Ablativepriyavinākṛtāt priyavinākṛtābhyām priyavinākṛtebhyaḥ
Genitivepriyavinākṛtasya priyavinākṛtayoḥ priyavinākṛtānām
Locativepriyavinākṛte priyavinākṛtayoḥ priyavinākṛteṣu

Compound priyavinākṛta -

Adverb -priyavinākṛtam -priyavinākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria