Declension table of ?priyavat

Deva

MasculineSingularDualPlural
Nominativepriyavān priyavantau priyavantaḥ
Vocativepriyavan priyavantau priyavantaḥ
Accusativepriyavantam priyavantau priyavataḥ
Instrumentalpriyavatā priyavadbhyām priyavadbhiḥ
Dativepriyavate priyavadbhyām priyavadbhyaḥ
Ablativepriyavataḥ priyavadbhyām priyavadbhyaḥ
Genitivepriyavataḥ priyavatoḥ priyavatām
Locativepriyavati priyavatoḥ priyavatsu

Compound priyavat -

Adverb -priyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria