Declension table of ?priyavasantaka

Deva

MasculineSingularDualPlural
Nominativepriyavasantakaḥ priyavasantakau priyavasantakāḥ
Vocativepriyavasantaka priyavasantakau priyavasantakāḥ
Accusativepriyavasantakam priyavasantakau priyavasantakān
Instrumentalpriyavasantakena priyavasantakābhyām priyavasantakaiḥ priyavasantakebhiḥ
Dativepriyavasantakāya priyavasantakābhyām priyavasantakebhyaḥ
Ablativepriyavasantakāt priyavasantakābhyām priyavasantakebhyaḥ
Genitivepriyavasantakasya priyavasantakayoḥ priyavasantakānām
Locativepriyavasantake priyavasantakayoḥ priyavasantakeṣu

Compound priyavasantaka -

Adverb -priyavasantakam -priyavasantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria