Declension table of ?priyavaktṛ

Deva

NeuterSingularDualPlural
Nominativepriyavaktṛ priyavaktṛṇī priyavaktṝṇi
Vocativepriyavaktṛ priyavaktṛṇī priyavaktṝṇi
Accusativepriyavaktṛ priyavaktṛṇī priyavaktṝṇi
Instrumentalpriyavaktṛṇā priyavaktṛbhyām priyavaktṛbhiḥ
Dativepriyavaktṛṇe priyavaktṛbhyām priyavaktṛbhyaḥ
Ablativepriyavaktṛṇaḥ priyavaktṛbhyām priyavaktṛbhyaḥ
Genitivepriyavaktṛṇaḥ priyavaktṛṇoḥ priyavaktṝṇām
Locativepriyavaktṛṇi priyavaktṛṇoḥ priyavaktṛṣu

Compound priyavaktṛ -

Adverb -priyavaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria