Declension table of ?priyavadya

Deva

NeuterSingularDualPlural
Nominativepriyavadyam priyavadye priyavadyāni
Vocativepriyavadya priyavadye priyavadyāni
Accusativepriyavadyam priyavadye priyavadyāni
Instrumentalpriyavadyena priyavadyābhyām priyavadyaiḥ
Dativepriyavadyāya priyavadyābhyām priyavadyebhyaḥ
Ablativepriyavadyāt priyavadyābhyām priyavadyebhyaḥ
Genitivepriyavadyasya priyavadyayoḥ priyavadyānām
Locativepriyavadye priyavadyayoḥ priyavadyeṣu

Compound priyavadya -

Adverb -priyavadyam -priyavadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria