Declension table of ?priyavacasā

Deva

FeminineSingularDualPlural
Nominativepriyavacasā priyavacase priyavacasāḥ
Vocativepriyavacase priyavacase priyavacasāḥ
Accusativepriyavacasām priyavacase priyavacasāḥ
Instrumentalpriyavacasayā priyavacasābhyām priyavacasābhiḥ
Dativepriyavacasāyai priyavacasābhyām priyavacasābhyaḥ
Ablativepriyavacasāyāḥ priyavacasābhyām priyavacasābhyaḥ
Genitivepriyavacasāyāḥ priyavacasayoḥ priyavacasānām
Locativepriyavacasāyām priyavacasayoḥ priyavacasāsu

Adverb -priyavacasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria