Declension table of ?priyavacanā

Deva

FeminineSingularDualPlural
Nominativepriyavacanā priyavacane priyavacanāḥ
Vocativepriyavacane priyavacane priyavacanāḥ
Accusativepriyavacanām priyavacane priyavacanāḥ
Instrumentalpriyavacanayā priyavacanābhyām priyavacanābhiḥ
Dativepriyavacanāyai priyavacanābhyām priyavacanābhyaḥ
Ablativepriyavacanāyāḥ priyavacanābhyām priyavacanābhyaḥ
Genitivepriyavacanāyāḥ priyavacanayoḥ priyavacanānām
Locativepriyavacanāyām priyavacanayoḥ priyavacanāsu

Adverb -priyavacanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria