Declension table of ?priyavacana

Deva

NeuterSingularDualPlural
Nominativepriyavacanam priyavacane priyavacanāni
Vocativepriyavacana priyavacane priyavacanāni
Accusativepriyavacanam priyavacane priyavacanāni
Instrumentalpriyavacanena priyavacanābhyām priyavacanaiḥ
Dativepriyavacanāya priyavacanābhyām priyavacanebhyaḥ
Ablativepriyavacanāt priyavacanābhyām priyavacanebhyaḥ
Genitivepriyavacanasya priyavacanayoḥ priyavacanānām
Locativepriyavacane priyavacanayoḥ priyavacaneṣu

Compound priyavacana -

Adverb -priyavacanam -priyavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria