Declension table of ?priyavacana

Deva

MasculineSingularDualPlural
Nominativepriyavacanaḥ priyavacanau priyavacanāḥ
Vocativepriyavacana priyavacanau priyavacanāḥ
Accusativepriyavacanam priyavacanau priyavacanān
Instrumentalpriyavacanena priyavacanābhyām priyavacanaiḥ priyavacanebhiḥ
Dativepriyavacanāya priyavacanābhyām priyavacanebhyaḥ
Ablativepriyavacanāt priyavacanābhyām priyavacanebhyaḥ
Genitivepriyavacanasya priyavacanayoḥ priyavacanānām
Locativepriyavacane priyavacanayoḥ priyavacaneṣu

Compound priyavacana -

Adverb -priyavacanam -priyavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria