Declension table of ?priyavāksahitā

Deva

FeminineSingularDualPlural
Nominativepriyavāksahitā priyavāksahite priyavāksahitāḥ
Vocativepriyavāksahite priyavāksahite priyavāksahitāḥ
Accusativepriyavāksahitām priyavāksahite priyavāksahitāḥ
Instrumentalpriyavāksahitayā priyavāksahitābhyām priyavāksahitābhiḥ
Dativepriyavāksahitāyai priyavāksahitābhyām priyavāksahitābhyaḥ
Ablativepriyavāksahitāyāḥ priyavāksahitābhyām priyavāksahitābhyaḥ
Genitivepriyavāksahitāyāḥ priyavāksahitayoḥ priyavāksahitānām
Locativepriyavāksahitāyām priyavāksahitayoḥ priyavāksahitāsu

Adverb -priyavāksahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria