Declension table of ?priyavāditā

Deva

FeminineSingularDualPlural
Nominativepriyavāditā priyavādite priyavāditāḥ
Vocativepriyavādite priyavādite priyavāditāḥ
Accusativepriyavāditām priyavādite priyavāditāḥ
Instrumentalpriyavāditayā priyavāditābhyām priyavāditābhiḥ
Dativepriyavāditāyai priyavāditābhyām priyavāditābhyaḥ
Ablativepriyavāditāyāḥ priyavāditābhyām priyavāditābhyaḥ
Genitivepriyavāditāyāḥ priyavāditayoḥ priyavāditānām
Locativepriyavāditāyām priyavāditayoḥ priyavāditāsu

Adverb -priyavāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria