Declension table of ?priyavādinī

Deva

FeminineSingularDualPlural
Nominativepriyavādinī priyavādinyau priyavādinyaḥ
Vocativepriyavādini priyavādinyau priyavādinyaḥ
Accusativepriyavādinīm priyavādinyau priyavādinīḥ
Instrumentalpriyavādinyā priyavādinībhyām priyavādinībhiḥ
Dativepriyavādinyai priyavādinībhyām priyavādinībhyaḥ
Ablativepriyavādinyāḥ priyavādinībhyām priyavādinībhyaḥ
Genitivepriyavādinyāḥ priyavādinyoḥ priyavādinīnām
Locativepriyavādinyām priyavādinyoḥ priyavādinīṣu

Compound priyavādini - priyavādinī -

Adverb -priyavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria