Declension table of ?priyavāda

Deva

MasculineSingularDualPlural
Nominativepriyavādaḥ priyavādau priyavādāḥ
Vocativepriyavāda priyavādau priyavādāḥ
Accusativepriyavādam priyavādau priyavādān
Instrumentalpriyavādena priyavādābhyām priyavādaiḥ priyavādebhiḥ
Dativepriyavādāya priyavādābhyām priyavādebhyaḥ
Ablativepriyavādāt priyavādābhyām priyavādebhyaḥ
Genitivepriyavādasya priyavādayoḥ priyavādānām
Locativepriyavāde priyavādayoḥ priyavādeṣu

Compound priyavāda -

Adverb -priyavādam -priyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria