Declension table of ?priyatva

Deva

NeuterSingularDualPlural
Nominativepriyatvam priyatve priyatvāni
Vocativepriyatva priyatve priyatvāni
Accusativepriyatvam priyatve priyatvāni
Instrumentalpriyatvena priyatvābhyām priyatvaiḥ
Dativepriyatvāya priyatvābhyām priyatvebhyaḥ
Ablativepriyatvāt priyatvābhyām priyatvebhyaḥ
Genitivepriyatvasya priyatvayoḥ priyatvānām
Locativepriyatve priyatvayoḥ priyatveṣu

Compound priyatva -

Adverb -priyatvam -priyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria