Declension table of ?priyatoṣaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | priyatoṣaṇaḥ | priyatoṣaṇau | priyatoṣaṇāḥ |
Vocative | priyatoṣaṇa | priyatoṣaṇau | priyatoṣaṇāḥ |
Accusative | priyatoṣaṇam | priyatoṣaṇau | priyatoṣaṇān |
Instrumental | priyatoṣaṇena | priyatoṣaṇābhyām | priyatoṣaṇaiḥ |
Dative | priyatoṣaṇāya | priyatoṣaṇābhyām | priyatoṣaṇebhyaḥ |
Ablative | priyatoṣaṇāt | priyatoṣaṇābhyām | priyatoṣaṇebhyaḥ |
Genitive | priyatoṣaṇasya | priyatoṣaṇayoḥ | priyatoṣaṇānām |
Locative | priyatoṣaṇe | priyatoṣaṇayoḥ | priyatoṣaṇeṣu |