Declension table of ?priyatoṣaṇa

Deva

MasculineSingularDualPlural
Nominativepriyatoṣaṇaḥ priyatoṣaṇau priyatoṣaṇāḥ
Vocativepriyatoṣaṇa priyatoṣaṇau priyatoṣaṇāḥ
Accusativepriyatoṣaṇam priyatoṣaṇau priyatoṣaṇān
Instrumentalpriyatoṣaṇena priyatoṣaṇābhyām priyatoṣaṇaiḥ priyatoṣaṇebhiḥ
Dativepriyatoṣaṇāya priyatoṣaṇābhyām priyatoṣaṇebhyaḥ
Ablativepriyatoṣaṇāt priyatoṣaṇābhyām priyatoṣaṇebhyaḥ
Genitivepriyatoṣaṇasya priyatoṣaṇayoḥ priyatoṣaṇānām
Locativepriyatoṣaṇe priyatoṣaṇayoḥ priyatoṣaṇeṣu

Compound priyatoṣaṇa -

Adverb -priyatoṣaṇam -priyatoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria