Declension table of ?priyataratva

Deva

NeuterSingularDualPlural
Nominativepriyataratvam priyataratve priyataratvāni
Vocativepriyataratva priyataratve priyataratvāni
Accusativepriyataratvam priyataratve priyataratvāni
Instrumentalpriyataratvena priyataratvābhyām priyataratvaiḥ
Dativepriyataratvāya priyataratvābhyām priyataratvebhyaḥ
Ablativepriyataratvāt priyataratvābhyām priyataratvebhyaḥ
Genitivepriyataratvasya priyataratvayoḥ priyataratvānām
Locativepriyataratve priyataratvayoḥ priyataratveṣu

Compound priyataratva -

Adverb -priyataratvam -priyataratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria