Declension table of ?priyatanu

Deva

NeuterSingularDualPlural
Nominativepriyatanu priyatanunī priyatanūni
Vocativepriyatanu priyatanunī priyatanūni
Accusativepriyatanu priyatanunī priyatanūni
Instrumentalpriyatanunā priyatanubhyām priyatanubhiḥ
Dativepriyatanune priyatanubhyām priyatanubhyaḥ
Ablativepriyatanunaḥ priyatanubhyām priyatanubhyaḥ
Genitivepriyatanunaḥ priyatanunoḥ priyatanūnām
Locativepriyatanuni priyatanunoḥ priyatanuṣu

Compound priyatanu -

Adverb -priyatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria