Declension table of ?priyatanaya

Deva

NeuterSingularDualPlural
Nominativepriyatanayam priyatanaye priyatanayāni
Vocativepriyatanaya priyatanaye priyatanayāni
Accusativepriyatanayam priyatanaye priyatanayāni
Instrumentalpriyatanayena priyatanayābhyām priyatanayaiḥ
Dativepriyatanayāya priyatanayābhyām priyatanayebhyaḥ
Ablativepriyatanayāt priyatanayābhyām priyatanayebhyaḥ
Genitivepriyatanayasya priyatanayayoḥ priyatanayānām
Locativepriyatanaye priyatanayayoḥ priyatanayeṣu

Compound priyatanaya -

Adverb -priyatanayam -priyatanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria