Declension table of ?priyasvapnā

Deva

FeminineSingularDualPlural
Nominativepriyasvapnā priyasvapne priyasvapnāḥ
Vocativepriyasvapne priyasvapne priyasvapnāḥ
Accusativepriyasvapnām priyasvapne priyasvapnāḥ
Instrumentalpriyasvapnayā priyasvapnābhyām priyasvapnābhiḥ
Dativepriyasvapnāyai priyasvapnābhyām priyasvapnābhyaḥ
Ablativepriyasvapnāyāḥ priyasvapnābhyām priyasvapnābhyaḥ
Genitivepriyasvapnāyāḥ priyasvapnayoḥ priyasvapnānām
Locativepriyasvapnāyām priyasvapnayoḥ priyasvapnāsu

Adverb -priyasvapnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria