Declension table of ?priyasvapna

Deva

NeuterSingularDualPlural
Nominativepriyasvapnam priyasvapne priyasvapnāni
Vocativepriyasvapna priyasvapne priyasvapnāni
Accusativepriyasvapnam priyasvapne priyasvapnāni
Instrumentalpriyasvapnena priyasvapnābhyām priyasvapnaiḥ
Dativepriyasvapnāya priyasvapnābhyām priyasvapnebhyaḥ
Ablativepriyasvapnāt priyasvapnābhyām priyasvapnebhyaḥ
Genitivepriyasvapnasya priyasvapnayoḥ priyasvapnānām
Locativepriyasvapne priyasvapnayoḥ priyasvapneṣu

Compound priyasvapna -

Adverb -priyasvapnam -priyasvapnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria